B 269-24 Padmapurāṇa-Puṣkaramāhātmya
Manuscript culture infobox
Filmed in: B 269/24
Title: Padmapurāṇa
Dimensions: 29 x 15 cm x 19 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5769
Remarks:
Reel No. B 269/24
Inventory No. 42232
Title Padmapurāṇa-Puṣkaramāhātmya
Remarks
Author
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State comaplete
Size 29.0 x 15.0 cm
Binding Hole(s)
Folios 19
Lines per Page 17–18
Foliation figures on the verso; in the upper left-hand margin under the abbreviation puṣkara and in the lower right-hand margin under the word rāma
Scribe Gaṅgārāma
Date of Copying VS 1795, ŚS 1660
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/430
Manuscript Features
Excerpts
«Beginning»
❖? siddhiśrīgaṇeśāya namaḥ
oṁ namaḥ śrīpurāṇapuruṣottamāya〈ḥ〉
svacchaṃ caṃdrāvadātaṃ karikaramakarakṣobhasaṃjāta(phenaṃ)
brahmodgītapraśakti〈〈vrataniyamarātaiḥ〉〉vrataniyamarataiḥ sevitaṃ vipramukhyaiḥ
oṁkārālaṃkṛtena tribhuvanaguruṇā brahmaṇā dṛṣṭipūtaṃ
saṃbhogābhogā(!)ramyajalam aśubhaharaṃ pauṣkaraṃ vaḥ punātu 1
ṛṣaya ūcuḥ
sāṃprataṃ tīrthamāhātmyaṃ śrotum icchāmahe vayaṃ
kīrttyamānam mahābhāga tvayā hi sūtanaṃdanaḥ(!) 2
tiśraḥ(!) koṭyorddhakoṭī ca tīrthānāṃ dvijasttamaḥ(!) |
ye deśā madhyatāṃ prāptās tīrthākhyāti[ḥ] samāgatā 3 (fol. 1v1–4)
«End»
etat puṣkaramāhātmyaṃ paṭhitavyaṃ samāhitaiḥ
kalpakoṭisahaśrāṇi vasate<ref>ārṣa-use</ref> brahmaṇe<ref>for brahmaṇaḥ</ref> pure |
kārttike śuklapakṣe tu jyeṣṭhakuṃḍe tapen naraḥ |
dṛṣṭvā devavarāhaṃ ca na bhūyas tanayo bhavet 19
puṣkaraṃ duḥṣ(!)karaṃ tīrthaṃ puṣkare duḥṣ(!)karaṃ jalaṃ |
puṣkare duṣkaraṃ snānaṃ sadā puṣkaraduḥṣ(!)karaṃ 20 (fol. 19r15–17)
<references/>
«Colophon»
iti śrīpadmapurāṇe sāroddhāre puṣkaramāhātmye padmakayogavarṇanaṃ nāmaikaviṃśo ʼdhyāyaḥ 21 samāptaś(!) cāyaṃ (!) puṣkaramāhatma(!) || saṃvat 1795 varṣe sāke(!) 1660 pravarttamāne māsottamamāse māgasira(!) vadi 9 bhra(!)guvāsare nagarasirasiḍi madhye vyāśa(!)gaṃgārāmeṇa likhitam itiḥ(!) ||
bhagnapṛṣṭikaṭigrīvā stadhva(!)dṛṣṭi(!) adhon(!)mukhaḥ || kaṣṭena likhitaṃ sā(!)straṃ putravat pratipālayet 1
śubhaṃ bhavatu lekhakavācakaśrotṛbhyaḥ śrīr astuḥ(!) kalyāṇam astu śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī (fol. 19r17–v4)
Microfilm Details
Reel No. B 269/24
Date of Filming 28-04-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 24-08-2012
Bibliography