B 269-24 Padmapurāṇa-Puṣkaramāhātmya

Manuscript culture infobox

Filmed in: B 269/24
Title: Padmapurāṇa
Dimensions: 29 x 15 cm x 19 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5769
Remarks:


Reel No. B 269/24

Inventory No. 42232

Title Padmapurāṇa-Puṣkaramāhātmya

Remarks

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State comaplete

Size 29.0 x 15.0 cm

Binding Hole(s)

Folios 19

Lines per Page 17–18

Foliation figures on the verso; in the upper left-hand margin under the abbreviation puṣkara and in the lower right-hand margin under the word rāma

Scribe Gaṅgārāma

Date of Copying VS 1795, ŚS 1660

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/430

Manuscript Features

Excerpts

«Beginning»


❖? siddhiśrīgaṇeśāya namaḥ


oṁ namaḥ śrīpurāṇapuruṣottamāya〈ḥ〉


svacchaṃ caṃdrāvadātaṃ karikaramakarakṣobhasaṃjāta(phenaṃ)

brahmodgītapraśakti〈〈vrataniyamarātaiḥ〉〉vrataniyamarataiḥ sevitaṃ vipramukhyaiḥ

oṁkārālaṃkṛtena tribhuvanaguruṇā brahmaṇā dṛṣṭipūtaṃ

saṃbhogābhogā(!)ramyajalam aśubhaharaṃ pauṣkaraṃ vaḥ punātu 1


ṛṣaya ūcuḥ


sāṃprataṃ tīrthamāhātmyaṃ śrotum icchāmahe vayaṃ

kīrttyamānam mahābhāga tvayā hi sūtanaṃdanaḥ(!) 2


tiśraḥ(!) koṭyorddhakoṭī ca tīrthānāṃ dvijasttamaḥ(!) |

ye deśā madhyatāṃ prāptās tīrthākhyāti[ḥ] samāgatā 3 (fol. 1v1–4)


«End»


etat puṣkaramāhātmyaṃ paṭhitavyaṃ samāhitaiḥ

kalpakoṭisahaśrāṇi vasate<ref>ārṣa-use</ref> brahmaṇe<ref>for brahmaṇaḥ</ref> pure |


kārttike śuklapakṣe tu jyeṣṭhakuṃḍe tapen naraḥ |

dṛṣṭvā devavarāhaṃ ca na bhūyas tanayo bhavet 19


puṣkaraṃ duḥṣ(!)karaṃ tīrthaṃ puṣkare duḥṣ(!)karaṃ jalaṃ |

puṣkare duṣkaraṃ snānaṃ sadā puṣkaraduḥṣ(!)karaṃ 20 (fol. 19r15–17)


<references/>

«Colophon»


iti śrīpadmapurāṇe sāroddhāre puṣkaramāhātmye padmakayogavarṇanaṃ nāmaikaviṃśo ʼdhyāyaḥ 21 samāptaś(!) cāyaṃ (!) puṣkaramāhatma(!) || saṃvat 1795 varṣe sāke(!) 1660 pravarttamāne māsottamamāse māgasira(!) vadi 9 bhra(!)guvāsare nagarasirasiḍi madhye vyāśa(!)gaṃgārāmeṇa likhitam itiḥ(!) ||

bhagnapṛṣṭikaṭigrīvā stadhva(!)dṛṣṭi(!) adhon(!)mukhaḥ || kaṣṭena likhitaṃ sā(!)straṃ putravat pratipālayet 1

śubhaṃ bhavatu lekhakavācakaśrotṛbhyaḥ śrīr astuḥ(!) kalyāṇam astu śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī (fol. 19r17–v4)

Microfilm Details

Reel No. B 269/24

Date of Filming 28-04-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 24-08-2012

Bibliography